The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryānityatā sūtram »»
āryānityatā sūtram
om namaḥ sarvajñāya
evaṁ mayā śrutamekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārddhaṁ trayodaśabhirbhikṣuśataiḥ| tatra khalu bhagavān bhikṣūnāmantrayate sma-
anityā bhikṣavaḥ sarvasaṁskārā adhruvā anāsvāsikā vipariṇāmadharmāṇaḥ| yadyāvat bhikṣavaḥ sarvebhyaḥ saṁskārebhyo'laṁ nirvartitumalaṁ viraktamalaṁ vimoktum| sarveṣāṁ sattvānāṁ sarveṣāṁ bhūtānāṁ sarveṣāṁ prāṇināṁ āmaraṇānta hi jīvita maraṇa paryavasānaṁ nāsti jātasyāmaraṇam|
yepi te bhikṣavo gṛhapatayo mahāśālakulā brāhmaṇa mahāśālakulākṣatriya mahāśālakulā āśāṁ mahādhano mahābhogāḥ prabhūtamaṇimāṇikyamuktāvaiduryaśaṁkhaśilāpravālajātarūparajatavikaraṇāḥ prabhūtadhanadhānyakoṣakoṣṭhāgārasannicayāḥ prabhūtadāsīdāsakarmakara paurūṣeyo prabhūtamitrāmātyajñātisālohitāsteṣāmapi maraṇāntaṁ jīvitamaraṇaṁparyavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ rājānaḥ kṣatriyāśca murddhābhiṣiktā jānapadai śvaryasthāmavīryamanuprāptā mahāntaṁ pṛthvīmaṇḍalamabhinirjityā vasanti| teṣāmapi maraṇāntaṁ hi jīvitaṁ maraṇaparyavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ ṛṣayo vānaprasthāḥ pramukta phalāhārāḥ prabhūktaphala bhojinaḥ pramukta phalena yāpanti teṣāmapi maraṇāntaṁ hi jīvita maraṇaparyavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ kāmāvacāradevāścāturmahārājikādevāstrayāstriśāṁdevānāmāstuṣitādevānirmāṇaratayodevāḥ paranirmitavaśavartinodevāsteṣāmapi maraṇāntaṁ hi jīvitaṁ maraṇa paryavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavo rūpiṇo devāḥ prathamadhyānalābhino brahmakāyikā brahmapurohitā mahābrahmāṇaḥ dvitīya dhyānalābhina parītābhā apramāṇābhā ābhāśvarā stṛtīyadhyāna lābhinaḥparītaśubhā apramāṇaśubhā śubhakṛtsnā caturthadhyāna lābhinonabhrakā puṇyaprasavā bṛhatphalā avṛhā atapā sudṛśāḥ sudarśanā akaniṣṭhāścadevāsteṣāmapi maraṇāntaṁ hi jīvitaṁ maraṇaṁ paryavasānaṁ nāsti jātasyāmaraṇaṁ|
yepi te bhikṣavaḥ ārūpiṇodevā ākāśānantaāyatanopagā vijñānantyāyatanopagā ākiṁcanyāyatanopagā naivasaṁjñānāsaṁjñāyatanopagāśca devāsteṣāmapi maraṇāntahi jīvita maraṇaṁ paryavasāna nāsti jātasyāmaraṇa| traidhātukamidaṁ|
yepi te bhikṣavo'rhantaḥ kṣīṇāsravā kṛtakṛtyāḥ kṛtakaraṇīyā apahṛtabhārā anuprāptatvākāthā parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittāḥ sarvacetovaśiparamapāramitāprāptāsteṣāmapi kāyanikṣepaṇadharmāḥ|
yepi te bhikṣavaḥ pratyekabuddhā khaḍga viṣāṇakalpā ekamātmāna damayanti ekamātmāna śamayati ekamātmātmānaṁparinirvāyanti teṣāmapi'yaṁkāyonikṣepaṇadharmaḥ|
yepi te bhikṣavastathāgatā arhantaḥ samyak saṁbuddhādaśavalavalinaḥudārārṣamāḥsamyak siṁhanādanādineścaturvaiśāradyadharmārohaṇa vaiśāradyaṁ | sarvadharmadeśanāvaiśāradyaṁ nirvāṇamārgavatāraṇavaiśāradyaṁ āśravajñāna prahāṇāvaiśāradyaṁ| viśadādṛḍhanārāyaṇasaṁhatakāyāsteṣāmapyayaṁkāyonikṣepaṇa dharmaḥ| tadyathāpi nāma bhikṣavaḥ kumbhakārakṛtāni bhāṇḍāniśrāmānivāpakvāni va bhedanaparyantāni bhedana paryavasānānyevameva bhikṣavaḥ sarveṣāṁ sattvānāṁ sarveṣāṁ bhūtānāṁ prāṇināṁ āmaraṇāntaṁ hi jīvita maraṇaparyavasānaṁ nāsti jātasyāmaraṇaṁ| īdamavocadbhagavānnidamukto sugato hyathā parovāca śāstā|
anityāvata saṁskārā utpāda vyayadhārmiṇaḥ|
utpādyahinirūdhyante teṣāṁvyapaśamaḥsukhaṁ||
yathā hi kumbhakāreṇa muttikābhājanaṁ kṛtaṁ|
sarva bhedana paryantaṁ sattvānāṁjīvitaṁtathā||
yathāphalānāṁ pakvānāṁśaśvatpatanatobhayaṁ|
tathā saṁskārajāḥ satvā nityaṁ maraṇato bhayaṁ||
sarvekṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ|
saṁyogāśca viyogāntā maraṇāntahi jīvitam||
idamavocad bhagavānāttamanāste ca bhikṣavaḥ sā ca parṣadobhagavato bhāṣitamabhyanandan|
ityāryānityatā sūtraṁsamāptaṁ||
Links:
[1] http://dsbc.uwest.edu/node/7679
[2] http://dsbc.uwest.edu/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A4%BE-%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.191.28.190 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập